A 469-30 Ādityahṛdaya
Manuscript culture infobox
Filmed in: A 469/30
Title: Ādityahṛdaya
Dimensions: 23.4 x 10.5 cm x 16 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1023
Remarks:
Reel No. A 469-30
Inventory No. 803
Title Ādityahṛdayastotra
Remarks ascribed to the Bhaviṣyottarapurāṇa
Author
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 23.4 x 10.5 cm
Binding Hole
Folios 16
Lines per Folio 10–11
Foliation figures on the verso, in the upper left-hand margin under the abbreviation ā. di. and in the lower right-hand margin under the word rāma
Illustrations one in the centre of fol. 1v
Scribe Dāmodara Giri
Date of Copying SAM 1684
Donor Harikarṇa Giri
Place of Deposit NAK
Accession No. 1/1023
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
śrīsūryāya namaḥ ||
pūrvaṃ kṛtayugasyādau kailāse tu sthitaṃ haraṃ ||
ratnaśṛṃgāśritaṃ devaṃ pārvatīsahitaṃ śivaṃ || 1 ||
prasannavadanaṃ śāntaṃ brahmādyā(!)marasaṃyutaṃ ||
upaviśyāsane samyak paramānaṃdasaṃyutaṃ 2
praṇipatya parābhaktir uvāca parameśvarī
pārvaty uvāca
deva deva jagannātha sarvajña śaśiśekhara 3
tvatprasādān mayā sarvaṃ śrutaṃ sarvāgamādi ca ||
idānīṃ śrotum icchāmi yan me manasi varttate || 4 ||
yasyānuṣṭhānamātreṇa labhyate manasepsitaṃ ||
aihikām uṣmikaṃ sarvaṃ deva sidhyati sādhanaṃ || 5 || (fol. 1v1–7)
End
agnim īle namas tubhyaṃ namas te jātavedase
iṣetvorje namas tubhyaṃ pūjaye(!) tvāṃ namo stu te 57
agna ā yā hi varada namas te jyotiṣāṃ pate
śanno devī(!) namas tubhyaṃ namas te viśvamūrttaye 58
tvaṃ ca brahmā tvaṃ ca viṣṇus tvaṃ rudras tvaṃ hutāśanaḥ
muktikramam abhīpsyāmi prārthayāmi sureśvaraṃ 59
iti maṃtrān samuccārya namas kurvīta bhāskaraṃ
haṃsaḥ śuciṣad iti ṛcā sūryasyāvalokanaṃ | 60
jagaccakṣur jagannātha jagataḥ kāraṇāvyaya
namo hara namas tubhyaṃ prasīda parameśvaraḥ(!) || ❁ || (fols. 15v9–16r5)
Colophon
iti śrībhaviṣyottarapurāṇe śrīkṛṣṇārjunasaṃvāde ādityahṛdayaṃ samāptaṃ likhitaṃ kāśyāṃ harikarṇagiriprasādāt paṭhanārthe dāmodaragiri śubham astu śrīviśveśvaraprasādalikhitaṃ aśvinamāse kṛṣṇapakṣye(!) ekādasī(!) vāra(!) bho(!)mavāsare || saṃvat (1684) || || || || || (fol. 16r5–8)
Microfilm Details
Reel No. A 469/30
Date of Filming 27-12-1972
Exposures 19
Used Copy Kathmandu
Type of Film positive
Remarks The order of the exposures of fols. 5v–11r is: 5v–9r, 9v–7r, 7v–8r, 8v–6v, 6r–10v and 10r–11r.
Catalogued by RR
Date 28-02-2008