A 469-30 Ādityahṛdaya

Manuscript culture infobox

Filmed in: A 469/30
Title: Ādityahṛdaya
Dimensions: 23.4 x 10.5 cm x 16 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1023
Remarks:


Reel No. A 469-30

Inventory No. 803

Title Ādityahṛdayastotra

Remarks ascribed to the Bhaviṣyottarapurāṇa

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 23.4 x 10.5 cm

Binding Hole

Folios 16

Lines per Folio 10–11

Foliation figures on the verso, in the upper left-hand margin under the abbreviation ā. di. and in the lower right-hand margin under the word rāma

Illustrations one in the centre of fol. 1v

Scribe Dāmodara Giri

Date of Copying SAM 1684

Donor Harikarṇa Giri

Place of Deposit NAK

Accession No. 1/1023

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

śrīsūryāya namaḥ ||

pūrvaṃ kṛtayugasyādau kailāse tu sthitaṃ haraṃ ||
ratnaśṛṃgāśritaṃ devaṃ pārvatīsahitaṃ śivaṃ || 1 ||

prasannavadanaṃ śāntaṃ brahmādyā(!)marasaṃyutaṃ ||
upaviśyāsane samyak paramānaṃdasaṃyutaṃ 2

praṇipatya parābhaktir uvāca parameśvarī

pārvaty uvāca

deva deva jagannātha sarvajña śaśiśekhara 3

tvatprasādān mayā sarvaṃ śrutaṃ sarvāgamādi ca ||
idānīṃ śrotum icchāmi yan me manasi varttate || 4 ||

yasyānuṣṭhānamātreṇa labhyate manasepsitaṃ ||
aihikām uṣmikaṃ sarvaṃ deva sidhyati sādhanaṃ || 5 || (fol. 1v1–7)

End

agnim īle namas tubhyaṃ namas te jātavedase
iṣetvorje namas tubhyaṃ pūjaye(!) tvāṃ namo stu te 57

agna ā yā hi varada namas te jyotiṣāṃ pate
śanno devī(!) namas tubhyaṃ namas te viśvamūrttaye 58

tvaṃ ca brahmā tvaṃ ca viṣṇus tvaṃ rudras tvaṃ hutāśanaḥ
muktikramam abhīpsyāmi prārthayāmi sureśvaraṃ 59

iti maṃtrān samuccārya namas kurvīta bhāskaraṃ
haṃsaḥ śuciṣad iti ṛcā sūryasyāvalokanaṃ | 60

jagaccakṣur jagannātha jagataḥ kāraṇāvyaya
namo hara namas tubhyaṃ prasīda parameśvaraḥ(!) || ❁ || (fols. 15v9–16r5)

Colophon

iti śrībhaviṣyottarapurāṇe śrīkṛṣṇārjunasaṃvāde ādityahṛdayaṃ samāptaṃ likhitaṃ kāśyāṃ harikarṇagiriprasādāt paṭhanārthe dāmodaragiri śubham astu śrīviśveśvaraprasādalikhitaṃ aśvinamāse kṛṣṇapakṣye(!) ekādasī(!) vāra(!) bho(!)mavāsare || saṃvat (1684) ||    ||    ||    ||    || (fol. 16r5–8)

Microfilm Details

Reel No. A 469/30

Date of Filming 27-12-1972

Exposures 19

Used Copy Kathmandu

Type of Film positive

Remarks The order of the exposures of fols. 5v–11r is: 5v–9r, 9v–7r, 7v–8r, 8v–6v, 6r–10v and 10r–11r.

Catalogued by RR

Date 28-02-2008